लुञ्च्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुञ्च् [luñc], 1 P. (लुञ्चति, लुञ्चित)

To pluck, pull, peel, pare.

To tear off, pluck or pull out.

लुञ्च् [luñc], f.

Plucking out.

Dropping out.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुञ्च् cl.1 P. ( Dha1tup. vii , 5 ) लुञ्चति( pf. लुलुञ्च, चेMBh. Ka1v. etc. ; aor. अलुञ्चीत्Gr. ; fut. लुञ्चिता, लुञ्चिष्यतिib. ; ind.p. लुञ्चित्वा, or लुचित्वाPa1n2. 1-2 , 24 ; -लुच्यMBh. ) , to pluck , pull out , tear off MBh. Ka1v. etc. ; to peel , husk Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=लुञ्च्&oldid=229417" इत्यस्माद् प्रतिप्राप्तम्