लुण्ट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुण्ट् [luṇṭ], I. 1 P. (लुण्टति)

To go.

To steal, rob, plunder.

To be lame or crippled.

To be idle or lazy. -II. 1 P., 1 U. (लुण्टयति-ते)

To rob, plunder, steal; कटकं लुण्टयामास स कृष्णो भास्करात्मजः Parṇāl.5.16.

To disregard, despise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुण्ट् (See. रुण्ट्and लुण्ड्) cl.1 P. ( Dha1tup. ix , 42 ) लुण्टति, to rob , plunder HParis3. ; cl.10 P. लुण्टयतिid. Dha1tup. xxxii , 27 ( Vop. " to despise ").

"https://sa.wiktionary.org/w/index.php?title=लुण्ट्&oldid=229485" इत्यस्माद् प्रतिप्राप्तम्