लुब्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुब्धः, पुं, (लुभ + गत्यर्थेति क्तः ।) व्याधः । (यथा, महाभारते । १६ । ४ । २१ । “स संनिरुद्धेन्द्रियवाङ्मनास्तु शिष्ये महायोगमुपेत्य कृष्णः । जराथ तं देशमुपाजगाम लुब्धस्तदानीं मृगसंलिप्सुरुग्रः ॥”) लम्पटः । इति शब्दरत्नावली ॥

लुब्धः, त्रि, (लुभ + क्तः ।) आकाङ्क्षी । इति मेदिनी । धे, १४ ॥ तत्पर्य्यायः । गृध्नुः २ । गर्द्धनः ३ अभिलाषुकः ४ तृष्णक् ५ । इत्य- मरः ॥ (यथा, कथासरित्सागरे । ५५ । ३० । “लुब्धो यशसि नत्वर्थे भीतः पापान्न शत्रुतः । मूर्खः परापवादेषु नच शास्त्रेषु योऽभवत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुब्ध वि।

लुब्धः

समानार्थक:गृध्नु,गर्धन,लुब्ध,अभिलाषुक,तृष्णज्

3।1।22।2।1

सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः। लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ॥

 : अतिलुब्धः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुब्ध¦ पु॰ लुभ--क्त।

१ व्याधे।

२ लम्पटे शब्दर॰

३ लोलुपे चमेदि॰। स्वार्थे क। तत्रैव। लुब्ध इव कायति कै--क। लुब्धक व्याधाकारताराभेदे खगोलशब्दे

२४

२२ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं) Covetous, greedy, desirous, cupidinous. m. (-ब्धः)
1. A hunter.
2. A lecher, a libertine. E. लुभ् to desire, to wish for vehemently, to covet, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुब्ध [lubdha], p. p. [लुभ्-क्त]

Greedy, covetous, avaricious.

Desirous of, longing for, greedy of; as in धनलुब्ध, मांसलुब्ध, गुणलुब्ध &c.; वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः; Ki.2.3.

ब्धः A hunter.

A libertine, lecher.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुब्ध mfn. bewildered , confused AitBr. (683011 अम्ind. )

लुब्ध mfn. greedy , covetous , avaricious , desirous of or longing for( loc. or comp. ) Gaut. MBh. etc.

लुब्ध n. a hunter MBh. R.

लुब्ध n. a lustful man , libertine W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a भार्गव gotraka1ra. M. १९५. १९. [page३-123+ २९]

"https://sa.wiktionary.org/w/index.php?title=लुब्ध&oldid=436519" इत्यस्माद् प्रतिप्राप्तम्