लुम्बिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुम्बिनी [lumbinī], N. of a grove and the birthplace of Gautama Buddha; सान्तःपुरना देवी कदाचिदथ लुम्बिनीं (जगाम) Bu. Ch.1.23.

"https://sa.wiktionary.org/w/index.php?title=लुम्बिनी&oldid=229665" इत्यस्माद् प्रतिप्राप्तम्