सामग्री पर जाएँ

लुलाप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुलापः, पुं, (लुल्यते इति । लुल विमर्द्दने + भिदा- दित्वात् अङ् । लुलां आप्नोतीति । आप् + अण् ।) महिषः । इत्यमरः ॥ (यथा, दुर्गा- भक्तितरङ्गिण्याम् । “लुलापं खड्गेन छिन्धि छिन्धि ॥”) (तथास्य पर्य्यायः । “महिषो घोटकारिः स्यात्कासरश्च रज- स्वलः । पीनस्कन्धः कृष्णकायो लुलापो यमवाहनः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुलाप¦ पुंस्त्री॰ लुल घञर्थे क तमाप्नोति अण्। महिषेअमरः स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुलाप¦ m. (-पः) A buffalo. E. लुल् to agitate, aff. क, stirring, shaking, (in the mud,) आप् to get or obtain, aff. अण्; it is also read लुलाय |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुलापः [lulāpḥ] लुलायः [lulāyḥ], लुलायः [लुल् घञर्थे क, तमाप्नोति अण्] A buffalo; खुरविधुतधरित्रीचित्रकायो लुलायः; कंचित् पश्वधमं लुलायहतकं व्याजं वितन्वन् Māhiṣaśataka.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुलाप m. a buffalo Hcat. Dhu1rtan.

"https://sa.wiktionary.org/w/index.php?title=लुलाप&oldid=229677" इत्यस्माद् प्रतिप्राप्तम्