लुल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुल्¦ r. 1st cl. (लोलति)
1. To stir or agitate, to make tremulous.
2. To be attached to or connected with, to join.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुल् [lul], 1 P. (लोलति, लुलित)

To roll, roll about, move to and fro, toss about; लुलितदृष्टि मदादिव चस्खले Ki.18.6; Śi.3.72;1.36.

To shake, stir, agitate, make tremulous, disturb.

To press down, crush; see लुलित below. -Caus. (लोलयति-ते) To shake, stir up; अनिलेन लोलितलताङ्गुलये Śi.9.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुल् (connected with लुद्, and 1. लु) cl.1 P. ( Dha1tup. ix , 27 v.l. ) लोलति(only pr. and pr. p. P. A1. लोलत्and , लोलमान) , to move to , and fro , roll about , stir S3is3. Pan5car. ; to disappear S3is3. x , 36 : Caus. लोलयति, to set in motion , agitate , confound , disturb R. S3is3.

"https://sa.wiktionary.org/w/index.php?title=लुल्&oldid=229722" इत्यस्माद् प्रतिप्राप्तम्