लून

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लूनः, त्रि, (लूयते स्मेति । लू + क्तः । “ल्वादिभ्यः ।” ८ । २ । ४४ । इति निष्ठातस्य नः ।) छिन्नः । इत्यमरः ॥ (यथा, कथासरित्सागरे । २७ । १४३ । “दैवेन वैरिणा संख्ये लूनबाहुवनः कृतः ॥” उपचितः । यथा, कुमारे । ३ । ६१ । “तस्याः सखीभ्यां प्रणिपातपूर्ब्बं स्वहस्तलूनः शिशिरात्ययस्य । व्यकीर्य्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लून वि।

खण्डितम्

समानार्थक:छिन्न,छात,लून,कृत्त,दात,दित,छित,वृक्ण

3।1।103।2।3

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः। छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लून¦ त्रि॰ लू--क्त निष्टातस्य नः। छिन्ने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लून¦ mfn. (-नः-ना-नं)
1. Cut.
2. Wounded.
3. Cut off.
4. Plucked.
5. Bitten. nibbled. E. लू to cut, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लून [lūna], p. p. [लू-क्त]

Cut, lopped, severed, cut off.

Plucked, gathered (flowers &c.).

Destroyed.

Bitten, nibbled at.

Wounded. -नम्A tail. -Comp. -दुष्कृत a. one who has destroyed his sins. -यवम् ind. after barley-harvest. -विष a. having poison in the tail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लून mfn. cut , cut off , severed , lopped , clipped , reaped , plucked MBh. Ka1v. etc.

लून mfn. nibbled off Hit.

लून mfn. knocked out Katha1s.

लून mfn. stung Ra1jat.

लून mfn. pierced , wounded Ragh.

लून mfn. destroyed , annihilated Ra1jat.

लून n. a tail L. (See. लूम).

"https://sa.wiktionary.org/w/index.php?title=लून&oldid=229790" इत्यस्माद् प्रतिप्राप्तम्