लृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लृ¦ The ninth vowel of the Nagari Alphabet, having the power of Lri, but more usually considered to be expressed by Li as in Lily.

लृ¦ aptote.
1. The divine nature.
2. The earth.
3. A mountain. ind. A mystical letter.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लृ [lṛ], ind.

The earth.

A mountain.

The mother of the gods.

The female nature.

A mystical letter. (N. B. - No Sanskrit word begins with लृ or लॄ, except some of the technical names of Pāṇini for tenses and moods; e. g. लृङ् and लृट्). cf. also लृर्म्लेच्छो$ए

"https://sa.wiktionary.org/w/index.php?title=लृ&oldid=229863" इत्यस्माद् प्रतिप्राप्तम्