लेखक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखकः, पुं, (लिखतीति । लिख् + ण्वुल् ।) लेखनकर्त्ता । तत्पर्य्यायः । लिपिकरः २ अक्षर- चनः ३ अक्षरचुञ्चुः ४ । इत्यमरः । २ । ८ । १५ ॥ वोलकः ५ करकः ६ मसीपण्यः ७ करप्रणीः ८ । इति शब्दरत्नावली ॥ वर्णी ९ । इति जटा- धरः ॥ * ॥ तस्य लक्षणानि यथा, -- “सर्व्वदेशाक्षराभिज्ञः सर्व्वशास्त्रविशारदः । लेखकः कथितो राज्ञः सर्व्वाधिकरणेषु वै ॥ शीर्षोपेतान् सुसंपूर्णान् समश्रेणिगतान् समान् । अक्षरान् वै लिखेद्यस्तु लेखकः स वरः स्मृतः ॥ उपायवाक्यकुशलः सर्व्वशास्त्रविशारदः । बह्वर्थवक्ता चाल्पेन लेखकः स्याद्भृगूत्तम ॥ वाक्याभिप्रायतत्त्वज्ञो देशकालविभागवित् । अनाहार्य्यो नृपे भक्तो लेखकः स्याद्भृगूत्तम ॥” इति मात्स्ये १८९ अध्यायः ॥ * ॥ अपि च । “सकृदुक्तगृहीतार्थो लघुहस्तो जिताक्षरः । सर्व्वशास्त्रसमालोकी प्रकृष्टो नाम लेखकः ॥” इति चाणक्यसंग्रहः ॥ * ॥ राजलेखकलक्षणं यथा, -- “ब्राह्मणो मन्त्रणाभिज्ञो राजनीतिविशारदः । नानालिपिज्ञो मेधावी नानाभाषासमन्वितः ॥ मन्त्रणाचतुरो धीमान् नीतिशास्त्रार्थकोविदः । सन्धिविग्रहभेदज्ञो राजकार्य्ये विचक्षणः ॥ सदा राजहितान्वेषी राजसन्निधिसंस्थितः । कार्य्याकार्य्यविचारज्ञः सत्यवादी जितेन्द्रियः ॥ स्वरूपवादी शुद्धात्मा धर्म्मज्ञो राजधर्म्मवित् । एवमादिगुणैर्युक्तः स एव राजलेखकः ॥ नृपानुवर्त्ती सततं नृपविश्वासरक्षकः । नृपतेर्हितकान्वेषी स एव राजलेखकः ॥” इति पत्रकौमुदी ॥ * ॥ लेख्यकर्म्म कायस्थेन कर्त्तव्यम् । यथा, -- “लेखकानपि कायस्थान् लेख्यकृत्ये विचक्ष- णान् ॥” कुर्य्यादितिशेषः । इति पराशरसंहितायाम् १० अध्यायः ॥ (गणेशस्तु महाभारतस्य लेखकः । यथा, महाभारते । १ । १ ७८ -- ७९ । “श्रुत्वैतत् प्राह विघ्नेशो यदि मे लेखनी क्षणम् । लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥ व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् । ओ~मित्युक्त्वा गणेशोऽपि बभूव किल लेखकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखक पुं।

लेखकः

समानार्थक:लिपिकार,अक्षरचण,अक्षरचुञ्चु,लेखक

2।8।15।2।4

तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ। लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके॥

स्वामी : राजा

वृत्ति : लिपिः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखक¦ पु॰ लिख--ण्वुल्। लिपिकरे अमरः। लेखकलक्षणादिमत्स्यपु॰

१८

९ अ॰ उक्तं यथा
“सर्वदेश क्षराभिज्ञः सर्वशास्त्रविशारदः। लेखकः कथितोराज्ञः सर्वाधिकरणेषु वै। शीर्षोपेतान् सुसम्पूर्णान्समश्रेणिगतान् समान्। अक्षरान् वै लिखेद् यस्तु लेखकःस वरः स्मृतः। उपायवाक्यकुशलः सर्वशास्त्रविशारदः। बह्वर्थवक्ता चाल्पेन लेखकः स्याद् भृगूत्तम!। वाक्या-भिप्रायतत्त्वज्ञो देशकालविभागवित्। अनाहार्य्यो नृपेभक्तो लेखकः स्याद् भृगूद्वह”।
“सकृदुक्तगृहीतार्थो लघु-हस्तो जिताक्षरः। सर्वशास्त्रसमालोकी प्रकृष्टो नामलेखकः” चाणक्यः राजलेखकलक्षणं तु पत्रकौमुद्यामुक्तंयथा
“ब्राह्मणो मन्त्रणाभिज्ञो राजनीतिविशारदः। नानालिपिज्ञो मेधावी नानाभाषासमन्वितः। मन्त्रणा-चतुरो धीमान् नीतिशास्त्रार्थकोविदः। सन्धिविग्रह-भेदज्ञो राजकार्य्ये विचक्षणः। सदा राज्ञो हितान्वेषीराजसन्निधिसंस्थितः। कार्य्याकार्य्यविचारज्ञः सत्यवादीजितेन्द्रियः। स्वरूपवादी शुद्धात्मा धर्मज्ञो राजधर्मवित्। एवमादिगुणैर्युक्तः स एव नृपलेखकः। नृपानुवर्त्ती सततंनृपविश्वासरक्षकः। नृपतेर्हितकान्वेषी स एव राज-लेखकः”।
“लेखकानपि कायस्थान् लेख्यकृत्ये विचक्ष-णान्” पराशरेणोक्तं कायस्थस्य लेखकत्वं विवादान्तर्गत-विषयलेखने एव न पुस्तकादौ अब्राह्मणलिखितपुस्तकस्यपाठनिषेधात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखक¦ m. (-कः)
1. A writer, a scribe, a clerk, a copyist, &c.
2. A painter. E. लिख to write, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखकः [lēkhakḥ], [लिख्-ण्वुल्]

A writer, scribe, copyist.

A painter. -कम् Writing down, transcribing. -Comp. -दोषः, -प्रमादः a slip of the scribe, copyist's mistake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखक m. a writer , scribe , clerk , secretary Ya1jn5. MBh. etc.

लेखक m. one who delineates or paints MW.

लेखक n. a writing , written message Subh.

लेखक n. a calculation( कंकृ, to make a calculation , reckon) Mr2icch.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a scribe who is an expert in all languages and who is versed in all शास्त्रस्; characteristics of writing; a scribe must be able to reproduce in a few sentences much that is spoken. M. २१५. २६-8.

"https://sa.wiktionary.org/w/index.php?title=लेखक&oldid=504016" इत्यस्माद् प्रतिप्राप्तम्