लेखा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखा, स्त्री, (लिख्यते इति । लिख + बाहुलकात् अप् । टाप् ।) लिपिः । पङ्क्तिः । इति मेदिनी । खे, ४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखा स्त्री।

पङ्क्त्यपङ्तिसाधारणी

समानार्थक:लेखा

2।4।4।1।6

वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः। वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि॥

पदार्थ-विभागः : समूहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखा¦ स्त्री लिख--अ टाप्।

१ रेखाया,

२ पड्क्तौ च। आ-धारे संज्ञायां घञ् टाप्।

३ लिपौ मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखा [lēkhā], [लिख्-अ टाप्]

A line, streak; कान्तिर्भ्रुवोरायत- लेखयोर्या Ku.1.47;7.16; Ki.16.2; Me.46; विद्युल्लेखा, फेनलेखा, मदलेखा &c.

A stroke, furrow, row, stripe.

Writing, drawing lines, delineation, painting; पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि Māl.1.35.

The moon's crescent, a streak of the moon; लब्धोदया चान्द्रमसीव लेखा Ku.1.25;2.34; Ki.5.44.

A figure, likeness, an impression, a mark; उषसि सयावकसव्यपादलेखा Ki.5.4.

Hem, border, edge, skirt.

The crest.-Comp. -वलयः, -यम् an encircling line. -संधिः the point where the eyebrows meet. -स्थवृत्त a. conforming to prescription; Charaka.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखा f. See. below.

लेखा f. (See. रेख्द्)a scratch , streak , line , stroke , stripe , furrow S3Br. etc. , etc.

लेखा f. the pale or faintly discernible streak of the young moon's crescent Kir. (See. चन्द्र-and शशा-ङ्क-ल्) , the act of delineation , drawing , painting S3ak. ( v.l. )

लेखा f. writing , handwriting L.

लेखा f. a drawing , likeness , figure , impression(See. मृग-and सव्य-पाद-ल्)

लेखा f. the drawing of lines with fragrant substances (on the face , arms , breast etc. ) L.

लेखा f. a hem , border , rim , edge , horizon Ka1m. VarBr2S.

लेखा f. the crest(= शिखाor चूडा-ग्र) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the sun standing above this, results in the end of the five year Yuga. M. १२४. ६४; १४१. ३५.
(II)--of the earth; on account of this the sun is seen above though at a height of १००० Yojanas. वा. ५०. ११०.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखा स्त्री.
(लिख + घञ् + टाप्) वेदि के भीतर ‘स्फ्य’ से खींची गई रेखा (यें), आप.श्रौ.सू. 1.25.14 (दर्श); ईंटों पर (खींची गई रेखा) 16.34.1 (चयन); उस स्थण्डिल पर खींची गई रेखा जिस पर अगिन् रखी जाती है। तीन पूर्व में एवं तीन उत्तर में, आप.गृ.सू. 18.1०; तुल. आश्व.गृ.सू. 1.3.1; शां.गृ.सू. 1.7.6-7।

"https://sa.wiktionary.org/w/index.php?title=लेखा&oldid=504019" इत्यस्माद् प्रतिप्राप्तम्