लेपकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेपकः, पुं, (लिम्पतीति । लिप् + ण्वु ल् ।) जाति- विशेषः । राज इति थैकर इति च भाषा । तत्पर्य्यायः । पलगण्डः २ । इत्यमरः ॥ लेपी ३ । इति शब्दरत्नावली ॥ लेप्यकृत् ४ । इति हेम- चन्द्रः ॥ (लेपनकर्त्तरि, त्रि ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेपकः [lēpakḥ], 1 A plasterer, mason, white-washer.

One who moulds or models.

"https://sa.wiktionary.org/w/index.php?title=लेपकः&oldid=230132" इत्यस्माद् प्रतिप्राप्तम्