लेपन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेपनम्, क्ली, (लिप् + ल्युट् ।) लेपः । लेपा इति भाषा । यथा, -- “वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता । तत्र मां लेपयेद्गन्धलेपनैरतिशोभितम् ॥” इति तिथ्यादितत्त्वम् ॥ विष्णुगृहलेपनफलं यथा, -- वराह उवाच । “शृणु तत्त्वेन मे देवि ! लिप्यमानस्य यत् फलम् । सर्व्वं ते कथयिष्यामि यथा प्राप्नोति मानवः ॥ गोमयं गृह्य वै भूमे मम वेश्मोपलेपयेत् । न्यस्तानि तत्र यावन्ति पदानि च विलिम्पतः ॥ तावद्वर्षसहस्राणि दिव्यानि दिवि मोदते । यदि द्बादश वर्षाणि लिप्यते मम कर्म्मसु ॥ जायते विपुले शुद्धे धनधान्यसमाकुले ॥ दिव्यैर्नमस्कृतो देवि ! कुशद्वीपाय गच्छति । कुशद्वीपमनुप्राप्य सहस्रं जीवते दश । मद्भक्तश्चैव जायेत महिमागुणवान् शुचिः ॥ कुशद्वीपात् परिभ्रष्टो मम कर्म्मपरायणः । राजा वै जायते सुभ्रु सर्व्वधर्म्मेषु निष्ठितः ॥ लेपनस्य प्रभावेण मम कर्म्मपरायणः । भक्त्या व्यवस्थितश्चापि सर्व्वशास्त्राणि गच्छते ॥ देवि ! कारयते सर्व्वं मम चायतनानि च ॥ कारयित्वा यथान्यायं मम लोकाय गच्छति ॥ गोमयस्य तु वक्ष्यामि तच्छृणुष्व वसुन्धरे । गोमयन्तु समासाद्य यावल्लोकोऽनुगच्छति ॥ समीपे यदि वा दूरे गत्वानयति गोमयम् । यावन्ति तत्पदान्यस्य तावद्बर्षसहस्रकम् । गोमयानयिता चैव स्वर्गलोके महीयते ॥ एकादशसहस्राणि एकादशशतानि च । ततः स शाल्मले द्वीपे रमते च मुदा युतः ॥ शाल्मलात्तु परिभ्रष्टो राजा भवति धार्म्मिकः । मद्भक्तश्चैव जायेत सर्व्वधर्म्मविदांवरः ॥ अथ द्वादशवर्षाणि मच्चित्तः सुदृढव्रतः । वहते गोमयं सुभ्रु मम लोकाय गच्छति ॥” इति वराहपुराणम् ॥ देवीगृहलेपनफलं यथा, -- “देव्या गृहन्तु यः शुक्र गोमयेनानुलेपयेत् । स्त्रियो वा यदि वा पुंसः षण्मासन्तु निरन्त- रम् । स लभेदीप्सितान् कामान् देव्या लोकञ्च गच्छति ॥” देवीपुराण ४२ अध्यायः ॥ (रात्रौ लेपननिवधो यथा, -- “न रात्रौ लेपनं कुर्य्यात् शुष्कमाणं न धार- येत् । शुष्कमाणमुपेक्षेत प्रदेहे पीडनं प्रति ॥” इति मध्यखण्डे त्रयोविंशेऽध्याये शार्ङ्गधरे- णोक्तम् ॥)

लेपनः, पुं, (लिम्पत्यनेनेति । लिप् + करणे ल्युट् ।) तुरुष्कनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेपन¦ न॰ लिप--ल्युट्। (लेपा) इति ख्याते

१ व्यापारे। कर्मणिल्युट्।

२ तुरस्कनामगन्धद्रव्ये राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेपन¦ m. (-नः) Incense. n. (-नं)
1. Smearing, plastering, anointing.
2. An ointment.
3. Flesh. E. लिप् to smear, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेपनः [lēpanḥ], [लिप्-ल्युट्] Incense.

नम् Anointing, smearing, plastering; भूशिद्धिः ...... गृहं मार्जनलेपनात् Y.1.188.

A plaster, an ointment.

Mortar, white-wash.

Flesh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेपन n. the act of smearing , anointing , plastering , spreading on A1s3vGr2. MBh. etc.

लेपन n. ointment , plaster , mortar( ifc. = smeared or plastered with) Mn. MBh. etc.

लेपन n. flesh , meat L.

लेपन m. olibanum , incense L.

"https://sa.wiktionary.org/w/index.php?title=लेपन&oldid=230141" इत्यस्माद् प्रतिप्राप्तम्