लेलिह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेलिह¦ m. (-हः) A worm breeding in the stomach. E. लिह् to lick, root redup क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेलिहः [lēlihḥ], 1 A snake or serpent; दास्याद्वो विप्रमुज्येयं तथ्यं वदत लेलिहाः Mb.1.27.15.

A kind of worm. -हा A certain position of the fingers (मुद्रा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेलिह mfn. (fr. Intens. ) " constantly licking " , a kind of parasitical worm Car. S3a1rn3gS.

लेलिह mfn. a serpent , snake MBh. BhP.

लेलिह हानetc. See. p.903 , col , 1

"https://sa.wiktionary.org/w/index.php?title=लेलिह&oldid=504022" इत्यस्माद् प्रतिप्राप्तम्