लेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेशः, पुं, (लिश् + घञ् ।) कणा । इत्यमरः ॥ (यथा, महाभारते । १२ । ५८ । २४ । “एष ते राजधर्म्माणां लेशः समनुवर्णितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेश पुं।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।62।1।4

स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः। अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेश¦ पु॰ लिश अल्पीभावे घञ्।

१ अल्पे

२ लवे अमरः।

३ अल्पत्वे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेश¦ Adj. Masc. only. (-शः) Small, little. Subst.
1. Smallness, littleness.
2. A little.
3. A particular measure of time equal to two Kala4s.
4. Name of a figure of speech, (in rhetoric.) E. लिश् to be small, aff. घञ्। Some authorities vary the gender of the attribute.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेशः [lēśḥ], [लिश्-घञ्]

A small bit or portion, a particle, an atom, a very small quantity; क्लेश (v. l. स्वेद)- लेशैरभिन्नम् Ś.2.4; श्रमवारिलेशैः Ku.3.38; so भक्ति˚, गुण˚ &c.

Smallness, littleness.

A measure of time (equal to two kalās).

(In Rhet.) A figure of speech which consists in representing what is usually considered as an advantage to be a disadvantage andvice versa. It is thus defined in R. G.: गुणस्यानिष्टसाधन- तया दोषत्वेन दोषस्येष्टसाधनतया गुणत्वेन च वर्णनं लेशः; for examples see ad loc. (Mammaṭa appears to include this figure under विषेश. See K. P.1 under विशेष and commentary.) cf. Ve.2.4. -Comp. -उक्त a. only suggested, or hinted at, insinuated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेश m. a small part or portion , particle , atom , little bit or slight trace of( gen. or comp. ; -तस्and एन, Ind. = very slightly or briefly ; लेस्३अ-स्३अस्, in small pieces R. ) Pra1t. ChUp. MBh. etc.

लेश m. smallness , littleness W.

लेश m. a partic. division or short space of time (= 2 or 12 कलाs) L.

लेश m. a kind of song L.

लेश m. (in rhet. )a figure of speech in which a statement is made indirectly( e.g. Ven2is. ii , 4 ) Sa1h.

लेश m. a figure of speech (in which what is usually considered as an advantage is represented as a disadvantage and vice versa) Kuval.

लेश m. N. of a prince (a son of सु-होत्र) VP.

लेश लेश्य, लेष्टव्यetc. See. p. 903 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=लेश&oldid=230239" इत्यस्माद् प्रतिप्राप्तम्