लेष्टु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टुः, पुं, (लिश्यते इति । लिश् + बाहुलकात् तुन् ।) लोष्टम् । इत्यमरः ॥ (यथा, महाभारते । १३ । ३४ । २६ । “अथ यो ब्राह्मणान् क्रुष्टः पराभवति सोऽ- चिरात् । यथा महार्णवे क्षिप्त आमलेष्टुर्व्विनश्यति ”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टु पुं।

मृद्खण्डः

समानार्थक:लोष्ट,लेष्टु

2।9।12।1।2

लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः । प्राजनं तोदनं तोत्रं खनित्रमवदारणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टु¦ पु॰ लिष--तुन्। लोष्टे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टु¦ m. (-ष्टुः) A clod of earth. E. लिश् to become less or small, तुन् Una4di aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टु m. a clod , lump of earth MBh. Hariv. Hcat. (See. लोष्ट, लोष्टु).

"https://sa.wiktionary.org/w/index.php?title=लेष्टु&oldid=230269" इत्यस्माद् प्रतिप्राप्तम्