लेष्टुघ्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टुघ्नः, पुं, (लेष्टुं हन्तीति । हन् + टक् । लेष्टुभेदनः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टुघ्न¦ पु॰ लोष्टुं हन्ति हन--क। लेष्टभेदके मुद्गरे शब्दच॰ ल्यु लोष्टुभेदनोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टुघ्न¦ m. (-घ्नः) A harrow. E. लेष्टु a clod of earth, and घ्न destroying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टुघ्न/ लेष्टु--घ्न m. a clod-breaker , a harrow or other agricultural implement used for breaking clods L.

"https://sa.wiktionary.org/w/index.php?title=लेष्टुघ्न&oldid=230274" इत्यस्माद् प्रतिप्राप्तम्