लेष्टुभेदन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टुभेदनः, पुं, (लेष्टुं भिनत्तीति । भिद् + ल्युट् ।) लोष्टभङ्गसाधनमुद्गरः । मै इति ख्यातः । इति केचित् । इति भरतः ॥ तत्पर्य्यायः कोटिशः २ । इत्यमरः ॥ कोटीशः ३ । इति रत्नकोषः ॥ लेष्टुघ्नः ४ लेष्टुभेदी ५ चूर्णदण्डः ६ । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टुभेदन¦ m. (-नः) A harrow. E. लेष्टु a clod of earth, and भेदन breaking; also लेष्टुभेदिन् and लोष्टभेदन, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेष्टुभेदन/ लेष्टु--भेदन m. a clod-breaker , a harrow or other agricultural implement used for breaking clods L.

"https://sa.wiktionary.org/w/index.php?title=लेष्टुभेदन&oldid=230277" इत्यस्माद् प्रतिप्राप्तम्