लैङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लैङ्गम्, क्ली, (लिङ्गमधिकृत्य कृतो ग्रन्थ इति । लिङ्गस्येदमिति वा । लिङ्ग + अण् ।) लिङ्ग- पुराणम् । यथा, -- “मात्स्यं कौर्म्म्यंतथालैङ्गं शैवं स्कान्दन्तथैव च ॥” इत्यादि पाद्मोत्तरखण्डे ३४ अध्यायः ॥ (अस्य विवरणादिकं पुराणशब्दे द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लैङ्ग¦ न॰ लिङ्गमधिकृत्य कृतो ग्रन्थः अण्। अष्टादशसु महा-पुराणेषु एकादशे

१ महापुराणे। लिङ्गं तदाकारः[Page4833-a+ 38] अस्त्यस्याः फलेषु अण् ङीप्।

२ लिङ्गिनीवृक्षे स्त्रीराजनि॰ तस्येदमण।

२ लिङ्गसम्बद्धे त्रि॰ स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लैङ्ग [laiṅga], a. Relating to gender.

लैङ्गम् [laiṅgam], N. of one of the eighten Purāṇas. -Comp. -उद्भवम् (the tale of) the origin of Liṅga -धूमः an ignorant priest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लैङ्ग mf( ई)n. (fr. लिङ्ग)relating to grammatical gender Pat.

लैङ्ग n. N. of a पुराणand an उपपुराण.

"https://sa.wiktionary.org/w/index.php?title=लैङ्ग&oldid=230352" इत्यस्माद् प्रतिप्राप्तम्