लोकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकः, पुं, (लोक्यते इति । लोक् + घञ् ।) भुव- नम् । जनः । इत्यमरः ॥ सप्तलोकनामानि यथा, -- “भूर्भुवः स्वर्म्महश्चैव जनश्च तप एव च । सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः ॥” इत्यग्निपुराणम् ॥ अपि च । “भूर्लोको भुवः स्वर्लोकस्त्रैलोक्यमिदमुच्यते । महर्ज्जनस्तपः सत्यः सप्त लोकाः प्रकीर्त्तिताः ॥ भूर्लोकः पार्थिवो लोकः अन्तरीक्षं भुवः स्मृतः । भाव्यो लोको दिवि ह्येतच्छेषादूर्द्ध्वं यथाक्रमम् ॥ भूतस्याधिपतिर्ह्यग्निस्ततो भूतपतिस्तु सः । वायुर्नभसोऽधिपतिस्तेन वायुर्नभस्पतिः । भाव्यस्य सूर्य्याधिपतिस्तेन सूर्य्यो दिवस्पतिः ॥ गन्धर्व्वाप्सरसश्चैव गुह्यकाः सह राक्षसैः । भूर्लोकवासिनः सर्व्वे अन्तरीक्षचरान् शृणु ॥ मरुतः सप्तभिः स्कन्दै रुद्रास्तथैव चाश्विनौ । आदित्या वसवः सर्व्वे तथैव च गवाङ्गनाः ॥ चतुर्थे तु महर्लोके तिष्ठन्ते कल्पवासिनः । प्रजानां पतिभिः सर्व्वैः सेव्यते पञ्चमो महान् ॥ मनुः सनत्कुमाराद्या वैराजश्च सुतास्त्रयः । षष्ठे तु संस्थिता ह्मेते देवा देवविरोधकाः ॥ सत्यस्तु सप्तमो लोको ह्यपुनर्भववासिनाम् । ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ॥ महीतलात् सहस्रांशस्तत ऊर्द्ध्वं दिवाकरः । दश तानि ध्रुवे यावद्द्बिगुणे द्बिगुणान्तरे ॥ दशयोजनकोट्यास्तु मेरुरूर्द्ध्वं ध्रुवः स्मृतः । त्रयोविंशतिलक्षाणि त्रैलोक्येशैक उच्यते ॥ द्विगुणेषु सहस्रेषु योजनानां शतेषु च । लोकान्तरमथैवैकं ध्रुवादूर्द्ध्वं विधीयते ॥ देवदानवगन्धर्व्वयक्षराक्षसपन्नगाः । भूतविद्याधराश्चैव अष्टौ ते देवयोनयः ॥ ते ब्रह्माण्डस्य मध्यस्थाः परतस्तमसावृतम् । ततोऽग्निवायुराकाशं ततो भूतादिरुच्यते ॥ ततो महान् प्रधानञ्च प्रकृतिः पुरुषस्ततः । पुरुषादीश्वरो ज्ञेयो यस्य शक्त्यावृतं जगत् । शिवोमाभानुदेवानां परापरतरा मताः ॥” इति देवीपुराणे त्रैलोक्याभ्युदये ग्रहगति- र्नामाध्यायः ॥ * ॥ दिक्पालानां लोका यथा, “प्रजापतिस्तु भगवान् गुणतः प्रेक्ष्य देवताम् । आघिपत्येषु शुक्लेषु न्ययोजयत योगवित् ॥ त्रयाणामपि लोकानां देवतानां द्विजोत्तमाः । चकार शक्रं राजानं दैत्यानां दितिपूर्ब्बजम् ॥ पूर्ब्बस्यां कौशिको राजा दक्षिणस्यां यमो दिशि । वरुणः पश्चिमायान्तु उत्तरस्यां सदा धनी ॥” * ॥ पुण्यवतां लोका यथा, -- “एवं विभज्य राज्यानि पुरा प्रोक्तानि यानि च । लोकांश्च विदधे दिव्यान् ददावथ पृथक् पृथक् ॥ कस्यचित् सूर्य्यसङ्काशान् कस्यचिद्वह्रिनिर्म्म- लान् । कस्यचिद्धिष्ण्यविद्योतान् कस्यचिच्चन्द्रनिर्म्म- लान् ॥ नानावर्णान् काममयाननेकशतयोजनान् । स तान् सुकृतिनां लोकान् पावनाय च संस्थि- तान् ॥ भानूर्द्ध्वे ये तपस्यन्ति सौम्यास्तारागणाः सदा । एते सुकृतिनां लोका ये शान्ताः पुण्यकर्म्मभिः । ये यजन्ति मखैः पुण्यैः समाप्तवरदक्षिणैः । स्वदारनिरता दान्ता ऋजवः सत्यवादिनः ॥ दीनानुग्रहकर्त्तारो ब्रह्मण्या लोकपूजिताः । योगयुक्ता महात्मानो यान्ति तत्र तपोज्ज्वलाः ॥ सर्व्वं सहाः क्षमायुक्ता कोपिता ये तमोजिताः । एवं नियोज्य तनयान् स्वयं लोकपितामहः । पौष्करं ब्रह्मसदनमारुरोह प्रजापतिः ॥ सर्व्वे स्वयम्भुदत्तेषु पावनेषु दिवौकसः । रेमिरे स्वेषु लोकेषु महेन्द्रेणाभिपालिताः ॥” इति वह्रिपुराणे वाराहप्रादुर्भावनामाध्यायः ॥ (जनार्थे विषयोऽस्य यथा, -- “यथा लोकस्य स्वार्गादिस्तथा पुरुषस्य गर्भा- धानं यथा कृतयुगमेवं बाल्यम् । यथा त्रेता तथा यौवनं यथा द्वापरस्तथा स्थाविर्य्यं यथा कलिरेवमातुर्य्यं यथा युगान्तस्तथा मरणमित्येव- मनुमानेनानुक्तानामपि लोकपुरुषयोरवयव- विशेषाणामग्निवेशसामान्यं विद्यात् ।” “तत्र संयोगापेक्षी लोकशब्दः षड्धातुसमुदायो हि सामान्यतः सर्व्वलोकः । तस्य हेतुरुत्- पत्तिर्वृद्धिरुपप्लवो वियोगश्च तत्र हेतुरुत्पत्ति- कारणं उत्पत्तिर्जन्म वृद्धिराप्यायनं उपप्लवो दुःखागमः षड्धातु विभागो वियोगः स जीवापगमः स प्राणनिरोधः स भङ्गः स लोक- स्वभावः ।” इति चरके शारीरस्थाने पञ्चमे- ऽध्याये ॥ “तस्मिन् क्रिया सोऽधिष्ठानं कस्मात् लोकस्य द्वैविध्यात् । लोकोहि द्विविधः स्थावरो जङ्गमश्च । द्बिविधात्मक एवाग्नेयः सौम्यश्च तद्भूयस्त्वात् । पञ्चात्मको वा ।” इति सुश्रुते सूत्रस्थाने प्रथमेऽध्याये ॥ * ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकः [lōkḥ], [लोक्यते$सौ लोक्-घञ्]

The world, a division of the universe; (roughly speaking there are three lokas स्वर्ग, पृथ्वी and पाताल, but according to fuller classification the lokas are fourteen, seven higher regions rising from the earth one above the other, i. e. भूर्लोक, भुवर्लोक, स्वर्लोक, महर्लोक, जनर्लोक, तपर्लोक, and सत्यलोक or ब्रह्मलोक; and seven lower regions, descending from the earth one below the other; i. e. अतल, वितल, सुतल, रसातल, तलातल, महातल, and पाताल).

The earth, terrestrial world (भूलोक); इह- लोके in this world (opp. परत्र).

The human race, mankind, men, as in लोकातिग, लोकोत्तर &c. q. v.

The people or subjects (opp. the king); स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः Ś.5.7; R.4.8.

A collection, group, class, company; आकृष्टलीलान् नरलोकपालान् R.6.1; or शशाम तेन क्षितिपाल- लोकः 7.3.

A region, tract, district, province.

Common life, ordinary practice (of the world); लोकवत्तु लीलाकैवल्यम् Br. Sūt.II.1.33; यथा लोके कस्यचिदाप्तैषणस्य राज्ञः &c. S. B. (and diverse other places of the same work).

Common or worldly usage (opp. Vedic usage or idiom); वेदोक्ता वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः, प्रियतद्धिता दाक्षिणात्या यथा लोके वेदे चेति प्रयोक्तव्ये यथा लौकिक- वैदिकेष्विति प्रयुञ्जते Mbh. (and in diverse other places); अतो$स्मि लोके वेदे च प्रथितः पुरुषोत्तमः Bg.15.18.

Sight, looking.

The number 'seven', or 'fourteen'.

Ved. Open space; space, room.

One's own nature (निजस्वरूप); नष्टस्मृतिः पुनरयं प्रवृणीत लोकम् Bhāg.3. 31.15.

Enlightenment (प्रकाश); इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् Bhāg.8.3.25.

Recompense (फल); अग्नावेव देवेषु लोकमिच्छन्ते Bṛi. Up.1.4.15.

An object of enjoyment (भोग्यवस्तु); अथो अयं वा आत्मा सर्वेषां भूतानां लोकः Bṛi. Up 1.4.16.

Sight, the faculty of seeing (चक्षुरिन्द्रिय); अग्निर्लोकः Bṛi. Up.3.9. 1.

An object of sense (विषय); उपपत्त्योपलब्धेषु लोकेषु च समो भव Mb.12.288.11. (In compounds लोक is often translated by 'universally', 'generally', 'popularly'; as लोकविज्ञात so ˚विद्विष्ट). -Comp. -अक्षः space, sky.-अतिग a. extraordinary, supernatural. -अतिशय a. superior to the world, extraordinary. -अधिक a. extraordinary, uncommon; सर्वं पण्डितराजराजितिलकेनाकारि लोकाधिकम् Bv.4.44; Ki.2.47.

अधिपः a king.

a god or deity. -अधिपतिः a lord of the world. -अनुग्रहः prosperity of mankind. -अनुरागः 'love of mankind', universal love, general benevolence, philanthropy.-अनुवृत्तम् obedience of the people. -अन्तरम् 'another world', the next world, future life; लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् R.1.69;6.45; लोकान्तरं गम्-प्राप् &c. 'to die'. -अन्तरित a. dead. -अपवादः public scandal, popular censure; लोकापवादो बलवान् मतो मे R.14.4. -अभि- भाविन् a.

overcoming the world.

pervading the whole world (as light). -अभिलक्षित a. generally liked.-अभ्युदयः public weal or welfare. -अयनः N. of Nārāyaṇa. -अलोकः N. of a mythical mountain that encircles the earth and is situated beyond the sea of fresh water which surrounds the last of the seven continents; beyond लोकालोक there is complete darkness, and to this side of it there is light; it thus divides the visible world from the regions of darkness; प्रकाशश्चा- प्रकाशश्च लोकालोक इवाचलः R.1.68; लोकालोकव्याहतं धर्मराशेः शालीनं वा धाम नालं प्रसर्तुम् Śi.16.83; Mv.5.1,45; ऊर्ध्व- मालोकयामासुः लोकालोकमिवोच्छ्रितम् Parṇāl.3.3; (for further explanation see Dr. Bhāṇḍārkar's note onl. 79 of Māl. 1th Act). (-कौ) the visible and the invisible world.

आकाशः space, sky.

(with Jains) a worldly region. -आचारः common practice, popular or general custom, ways of the world; अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः Pt.5.43. -आत्मन् m. the soul of the universe.

आदिः the beginning of the world.

the creator of the world. -आयत a. atheistical, materialistic. (-तः) a materialist, an atheist, a follower of Chārvāka. (-तम्) materialism, atheism; (for some account see the first chapter of the Sarvadarśanasaṁgraha). -आयतिकः an atheist, a materialist; कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे Rām. 2.1.38.

ईशः a king (lord of the world).

Brahman.

quick-silver. -उक्तिः f.

a proverb, popular saying; लोके ख्यातिमुपागतात्र सकले लोकोक्तिरेषा यतो दग्धानां किल वह्निना हितकरः सेको$पि तस्योद्भवः Pt.1.371.

common talk, public opinion. -उत्तर a. extraordinary, uncommon, unusual; लोकोत्तरा च कृतिः Bv.1.69.7; U.2.7. (-रः) a king. ˚वादिन् m. pl. N. of a Buddhist school. -उपक्रोशनम् circulating evil reports among the people; असारस्य वाक्संतक्षणैर्लोकोपक्रोशनैः ... अपवाहनम् Dk.2.2.-एकबन्धुः an epithet of Śākyamuni.

एषणा desire for heaven; या वितैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः Bṛi. Up.3.5.1.

desire for the good opinion of the public.

कण्टकः a troublesome or wicked man, the curse of mankind.

an epithet of Rāvaṇa; see कण्टक.-कथा a popular legend, folk-tale. -कर्तृ, -कृत् m. the creator of the world. -कल्प a.

resembling the world.

regarded by the world. (-ल्पः) a period or age of the world. -कान्त a. liked by the people, popular; भव पितुरनुरूपस्त्वं गुणैर्लोककान्तैः V.5.21. (-न्ता) a kind of medical herb (Mar. मुरुढशेंग). -कारणकारणः an epithet of Śiva. -क्षित् a. inhabiting heaven. -गतिः f. actions of men. -गाथा a song handed down among people, folk-song. -चक्षुस् n. the sun. -चारित्रम् the ways of the world. -जननी an epithet of Lakṣmī. -जित् m.

an epithet of Buddha.

any conqueror of the world.

a sage. -a. winning heaven; तद्धैतल्लोकजिदेव Bṛi. Up.1.3.28. -ज्ञ a. knowing the world. -ज्येष्ठः an epithet of Buddha. -तत्त्वम् knowledge of mankind.-तन्त्रम् course of the world; निर्मितो लोकतन्त्रो$यं लोकेषु परिवर्तते Bhāg.12.11.29. -तुषारः camphor. -त्रयम्, -त्रयी the three worlds taken collectively; उत्खात- लोकत्रयकण्टकेपि R.14.73. -दम्भक a. cheating mankind; Ms.4.195. -द्वारम् the gate of heaven.

धर्मः a worldly matter.

(with Buddhists) worldly condition. -धातुः a particular division of the world (जम्बु- द्वीप). -धातृ m. an epithet of Śiva. -धारिणी N. of the earth.

नाथः Brahman.

Viṣṇu.

a king, sovereign.

a Buddha

the sun.-नेतृ m. an epithet of Śiva.

पः, पालः a regent or guardian of a quarter of the world; ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः V.2.18; R.2.75;12.89;17.78; (the lokapālas are eight; see अष्टदिक्पाल).

a king, sovereign. -पक्तिः f. esteem of mankind, general respectability.

पतिः an epithet of Brahman.

of Viṣṇu.

a king, sovereign.-पथः, -पद्धतिः f. the general or usual way, the universally accepted way. -परोक्ष a. hidden from the world.-पितामहः an epithet of Brahman. -प्रकाशनः the sun.-प्रत्ययः universal prevalence. -प्रवादः general rumour, current report, popular talk. -प्रसिद्ध a. well-known, universally known.

बन्धुः, बान्धवः the sun.

बाह्य, वाह्य excluded from society, excommunicated.

differing from the world, eccentric, singular; उन्मादवन्नृत्यति लोकबाह्यः Bhāg.11.2.4. (-ह्यः) an outcast. -भर्तृ a. supporter of the people. -भावन, -भाविन् a. promoting the welfare of the world. -मर्यादा an established or current custom. -मातृ f. an epithet of Lakṣmī. -मार्गः an established custom. -यज्ञः desire for the good opinion of the people (लोकैषणा); Mb.1. 18.5. (com. लोकयज्ञो लोकैषणा सर्वो मां साधुमेव जानात्विति वासनारूपः).

यात्रा worldly affairs, the course of worldly life, business of the world; तस्माल्लोकयात्रार्थी नित्यमुद्यत- दण्डः स्यात् Kau. A.1.4; Mb.3.15.31; Dk.2.8; एवं किलेयं लोकयात्रा Mv.7; यावदयं संसारस्तावत् प्रसिद्धैवेयं लोकयात्रा Ve.3.

a popular usage or custom; एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा Ms.9.25

worldly existence, career in life; Māl.4,6.

support of life, maintenance.-रक्षः a king, sovereign. -रञ्जनम् pleasing the world, popularity. -रवः popular talk or report. -रावण a. tormentor of the people; रावणं लोकरावणम् Rām.3.33.1; Mb.3.148.12.

लेखः a public document.

an ordinary letter. -लोचनम् the sun. -वचनम् a popular rumour or report. -वर्तनम् the means by which the world subsists. -वादः public rumour; common talk, popular report; मां लोकवादश्रवणादहासीः R.14.61. -वार्ता popular report, public rumour; कश्चिदक्षर्धूतः कलासु कवित्वेषु लोकवार्तासु चातिवैचक्षण्यान्मया समसृज्यत Dk.2.2. -विद्विष्ट a. disliked by men, generally or universally disliked.

विधिः a mode of proceeding prevalent in the world.

the creator of the world. -विनायकाः a class of deities presiding over diseases. -विभ्रमः see लोकव्यवहार; हृष्यत्तनुर्विस्मृतलोकविभ्रमः Bhāg.1.71.26. -विरुद्ध a. opposed to public opinion; यद्यपि शुद्धं लोकविरुद्धं नाकरणीयम् नाचरणीयम्. -विश्रुत a. farfamed, universally known, famous, renowned. -विश्रुतिः f.

world-wide fame.

unfounded rumour, mere report.

विसर्गः the end of the world; Mb.

the creation of the world; Bhāg.

वृत्तम् the way of the world, a custom prevalent in the world; लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् Rām.4.25.3.

an idle talk or gossip; न लोकवृत्तं वर्तेत वृत्तिहेतोः कथंचन Ms.4.11.

वृत्तान्तः, व्यवहारः the course or ways of the world, general custom; Ś.5.

course of events.-व्यवहार a. commonly used, universally current.-व्रतम् general practice or way of the world. -श्रुतिः f.

a popular report.

world-wide fame. -संसृतिः f.

fate, destiny.

course through the world. -संकरः general confusion in the world.

संग्रहः the whole universe.

the welfare of the world; लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि Bg.3.2.

worldly experience.

propitiation of mankind. -संपन्न a. possessed of worldly wisdom. -संबाधः a throng of men, going and coming; इतस्ततः प्रवेशनिर्गमप्रवृत्तलोकसंबाधम् Dk.2.3. -साक्षिक a.

having the world as a witness; in the face of the world; प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् Mb.3.32.6.

attested by witnesses. -साक्षिन् m.

an epithet of Brahman.

fire. -साधक a. creating worlds.-साधारण a. common (as a topic); Dk. -सिद्ध a.

current among the people, usual, customary.

generally received or accepted. -सीमातिवर्तिन् a. extraordinary, supernatural. -सुन्दर a. generally admired. -स्थलम् common occurrence. -स्थितिः f.

existence or conduct of the universe, worldly existence; the stability or permanence of the world; ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः Bh.2.22.

a universal law. -हास्य a. world-derided, the butt of general ridicule. -हित a. beneficial to mankind or to the world. (-तम्) general welfare.

"https://sa.wiktionary.org/w/index.php?title=लोकः&oldid=230395" इत्यस्माद् प्रतिप्राप्तम्