सामग्री पर जाएँ

लोकपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकपालः, पुं, (लोकान् पालयतीति । पाल + णिच् + अण् ।) राजा । इति हलायुधः ॥ (यथा, राजतरङ्गिण्याम् । १ । ३४९ । “उत्तमो लोकपालोऽयमिति लक्ष्म प्रशस्तिषु । यः प्राप्तवान् विना यज्ञं चक्षमे न पशुक्षयम् ॥”) दिक्पालः । यथा, -- “इन्द्रो वह्रिः पितृपतिर्निरृतिर्वरुणोऽनिलः । धनदः शङ्करश्चैव लोकपालाः पुरातनाः ॥” इति वह्निपुराणम् ॥ (यथा च, मनुः । ५ । ९६ । “सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च । अष्टानां लोकपालानां वपुर्धारयते नृपः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकपाल¦ पु॰ लोकान् पालयति पा--णिच अण।

१ लाक-पालके नृपे,

३ इन्द्रादिदिकपाले,

३ विनायकादिषुपञ्चसु।

४ लोकरक्षकमात्रे त्रि॰। लोकनाथादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकपाल¦ m. (-लः)
1. A king, a sovereign.
2. A divinity who protects the regions, or the sun, moon, fire, wind, INDRA, YAMA, VARUN4A, and KUVE4RA. E. लोक the world, पाल a cherisher; also लोकपालक |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकपाल/ लोक--पाल m. a world-protector , guardian of the -wworld , regent of a quarter of the -wworld (the लोक-पालs are sometimes regarded as the guardian deities of different orders of beings , but more commonly of the four cardinal and four intermediate points of the -wworld , viz. accord. to Mn. v , 96 , 1. इन्द्र, of the East ; 2. अग्नि, of South-east ; 3. यम, of South ; 4. सूर्य, of South-west ; 5. वरुण, of West ; 6. पवनor वायु, of North-west ; 7. कुबेर, of North ; 8. सोमor चन्द्रof North-east ; others substitute निर्-ऋतिfor 4 and ईशानीor पृथिवीfor 8 ; according to Dharmas. the Buddhists enumerate 4 or 8 or 10 or 14 लोक-पालs) S3Br. etc.

लोकपाल/ लोक--पाल m. a protector or ruler of the people , king , prince Ragh. Ra1jat.

लोकपाल/ लोक--पाल m. N. of various kings Bhadrab. Col.

लोकपाल/ लोक--पाल m. of अवलोकितेश्वरMWB. 198

लोकपाल/ लोक--पाल m. protection of the people (?) R.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LOKAPĀLA : Indra, Agni, Yama and Varuṇa are called lokapālas. (Śloka 35, Chapter 57, Vana Parva).


_______________________________
*2nd word in left half of page 457 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लोकपाल&oldid=436536" इत्यस्माद् प्रतिप्राप्तम्