लोकायत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकायतम्, क्ली, (लोकेषु आयतं विस्तीर्णमिव ।) तर्कभेदः । चार्वाकशास्त्रम् । इत्यमरभरतौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकायत¦ न॰ लोकेषु आयतम् विस्तीर्णम् अनायाससाध्य-त्वात्। चार्वाकमतसिद्धधर्म्मे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकायत¦ n. (-तं) The system of atheistical philosophy taught by Cha4rva4ka. E. लोक the world, आङ् before, यति to strive, aff. अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकायत/ लोका mfn. " world-extended (?) " , materialistic

लोकायत/ लोका m. a materialist Buddh. Ni1lak. A1ryav. ( ती-कृP. -करोति, to consider as materialistic)

लोकायत/ लोका n. ( scil. शास्त्रor मतor तन्त्र) , materialism , the system of atheistical philosophy (taught by चार्वाक) Prab. Sarvad. etc.

"https://sa.wiktionary.org/w/index.php?title=लोकायत&oldid=231037" इत्यस्माद् प्रतिप्राप्तम्