लोकेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकेशः, पुं, (लोकानामीशः ।) ब्रह्मा । इत्य- मरः ॥ बुद्धभेदः । इति त्रिकाण्डशेषः ॥ पारदः । इति राजनिर्घण्टः ॥ (इन्द्रः । यथा, रघुः । ३ । ६६ । “यथा च वृत्तान्तमिमं सदोगत- स्तिलोचनैकांशतया दुरासदः । तवैव सन्देशहराद्विशांपतिः शृणोति लोकेश ! तथा विधीयताम् ॥” लोकपालः । यथा, मनुः । ५ । ९७ । “लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते । शौचाशौचं हि मर्त्तानां लोकेशप्रभवाप्ययम् ॥” लोकाधिपतौ, त्रि । यथा, भागवते । ३ । ६ । १९ । “पादावस्य विनिर्भिन्नौ लोकेशो विष्णुरावि- शत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकेश पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।16।2।2

ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः। हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकेश¦ पु॰

६ त॰।

१ ब्रह्मणि अमरः।

२ नृपतौ

३ पारद चराजनि॰ बुद्धभेदे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकेश¦ m. (-शः)
1. BRAHMA
4.
2. A king, an emperor.
3. A Jaina deified sage.
4. Quicksilver. E. लोक the world, and ईश sovereign.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोकेश/ लोके m. lord of the world KaushUp. Mn. R. etc.

लोकेश/ लोके m. N. of ब्रह्माL.

लोकेश/ लोके m. of a बुद्धBuddh. W.

लोकेश/ लोके m. quicksilver L.

"https://sa.wiktionary.org/w/index.php?title=लोकेश&oldid=231063" इत्यस्माद् प्रतिप्राप्तम्