लोच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोच, ऋ क भासि । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-अक०-सेट् ।) ऋ, अलुलोचत् । भासि दीप्तौ । किन्तु पुरुषोत्तमशरणदेवौ भाष इति मूर्द्धन्यषकारं मत्वा वचनार्थमाहतुः । इति दुर्गादासः ॥

लोच, ऋ ङ ईक्षे । इति दुर्गादासः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ईक्षः पर्य्यालोचनं प्रणि- धानमिति यावत् । ऋ, अलुलोचत् । ङ, लोचते कार्य्यं सुधीः । इति दुर्गादासः ॥

लोचम्, क्ली, (लोचते पर्य्यालोचयति सुखदुःखा- दिकमिति । लोच + अच् ।) अश्रु । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोच¦ दोप्तौ चु॰ उभ॰ अक॰ सेट्। लाचयति ते ऋदित् चङि न ह्रस्वः। अलुलचित् त।

लोच¦ दर्शने भ्वा॰ आत्म॰ सक॰ सेट्। लोचते अलोचिष्टऋदित् चङि न ह्रस्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोच¦ n. (-चं) Tears.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोचम् [lōcam], Tears. -Comp. -मर्कटः, -मस्तकः cock's comb (Mar. मोरशेंडा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोच m. sight(?) MW.

लोच n. tears L. (See. लोत).

"https://sa.wiktionary.org/w/index.php?title=लोच&oldid=231141" इत्यस्माद् प्रतिप्राप्तम्