सामग्री पर जाएँ

लोचना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोचना, स्त्री, (लोचते पर्य्यालोचयतीति । लोच + ल्युः । टाप् ।) बुद्धशक्तिभेदः । अस्याः प्रमाणं पर्य्यायाश्च लोकेश्वरात्मजाशब्दे द्रष्टव्याः ॥

"https://sa.wiktionary.org/w/index.php?title=लोचना&oldid=163031" इत्यस्माद् प्रतिप्राप्तम्