लोच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोच्(ऋ)लोचृ¦ r. 1st cl. (लोचते) To see, to perceive, to view or inspect. r. 10th cl. (लोचयति-ते)
1. To speak.
2. To shine. With आङ्, To consider. Caus. (लोचयति-ते) To cause to see. With आ,
1. To know.
2. To see.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोच् [lōc], I. 1 Ā. (लोचते) To see, view, perceive, observe. -II. 1 U. or -Caus. (लोचयति-ते) To cause to see. -III. 1 U. (लोचयति-ते)

To speak.

To shine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोच् (connected with रुच्and लोक्) cl.1 A1. ( Dha1tup. vi , 3 ) लोचते( pf. लुलोचे; fut. लोचिताetc. Gr. ) , to see , behold , perceive(See. आ-and निर्-लोच्): Caus. or cl.10 P. लोचयति( aor. अलुलोचत्) , to speak; to shine( भाषा-र्थे, or भासा-र्थे) Dha1tup. xxxiii , 104 : Desid. लुलोचिषतेGr. : Intens. लोलोच्यतेib.

"https://sa.wiktionary.org/w/index.php?title=लोच्&oldid=231225" इत्यस्माद् प्रतिप्राप्तम्