लोट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोट, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) ऋ, अलुलोटत् । लोटति लोकः उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोट(ड)¦ उन्मादे भ्वा॰ पर॰ सक॰ सेट्। लोट(ड)ति। अलोटी(डो)त्। ऋदित चङि न ह्रस्वः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोट See. उप-and शक-ल्

"https://sa.wiktionary.org/w/index.php?title=लोट&oldid=231228" इत्यस्माद् प्रतिप्राप्तम्