लोत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोतम्, क्ली, (लुनातीति । लू + “हसिमृग्रिणिति ।” उणा० ३ । ८६ । इति तन् ।) स्तेयधनम् । तत्पर्य्यायः । लोप्त्रम् २ । इति जटाधरः ॥ लोप्त्री ३ लोत्रम् ४ लुम्पम् ५ । इति शब्दरत्ना वली ॥

लोतः, पुं, क्ली, (लुनातीति । लू + “हसिमृग्रि- णिति ।” उणा० ३ । ८६ । इति तन् ।) नेत्राम्बु । इति त्रिकाण्डशेषः ॥ चिह्नम् । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ लवणम् । अश्रुपातः । इति संक्षिप्तसारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोत¦ न॰ लू--तन्।

१ चोरितधने, लोप्त्रे (वमाल) जटाधरः

३ चिह्ने सि॰ कौ॰।

४ नेत्राम्बुन त्रिका॰

५ लवणे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोत¦ mn. (-तः-तं)
1. Plunder, booty, stolen goods.
2. A tear, tears.
3. A mark, a spot, a sign. E. लू to cut, Unda4di aff. तन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोतः [lōtḥ], [लू-तन् Uṇ.3.87]

Tears.

A mark, sign, token.

तम् Booty.

Salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोत m. tears Un2. iii , 86 Sch. (See. लेत)

लोत m. a mark , sign ib.

लोत n. = लोप्त्र, plunder , booty L.

"https://sa.wiktionary.org/w/index.php?title=लोत&oldid=231323" इत्यस्माद् प्रतिप्राप्तम्