लोत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोत्रम्, क्ली, (लूनातीति । लू + “सर्व्वधातुभ्यष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् । यद्बा, ला + “अशित्रादिभ्य इत्रोत्रौ ।” उणा० ४ । १७२ । इति उत्रः । इत्युज्ज्वलः ।) लोतम् । इति शब्दरत्नावली ॥ नेत्रजलम् । इति संक्षिप्त- सारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोत्र¦ न॰ लू--ष्ट्रन्।

१ चक्षुर्जले,

२ चोरितधने च संक्षिप्तमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोत्र¦ n. (-त्रं) Plunder, booty, stolen goods. m. (-त्रः)
1. Tears.
2. A mark, a token. E. लू to cut, ष्ट्रन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोत्रम् [lōtram], [लू-ष्ट्रन्] Stolen property, booty; लोत्रेण (or लोप्त्रेण) गृहीतस्य कुम्भीलकस्यास्ति वा प्रतिवचनम् V.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोत्र n. tears L.

लोत्र n. plunder , booty Un2. iv , 172 Sch.

"https://sa.wiktionary.org/w/index.php?title=लोत्र&oldid=231328" इत्यस्माद् प्रतिप्राप्तम्