लोपा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपा, स्त्री, अगस्त्यमुनिपत्नी । इति जटाधरः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपा¦ f. (-पा) The wife of the Muni AGASTYA. E. लुप् to disturb, affs. अच् and टाप्ः see लोपामुद्रा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपा [lōpā] लोपामुद्रा [lōpāmudrā], लोपामुद्रा N. of a daughter of the king of Vidarbha and wife of the sage Agastya. [She is said to have been formed by the sage himself from the most beautiful parts of different animals so as to have a wife after his own heart, and then secretly introduced into the palace of the king of Vidarbha where she grew up as his daughter. She was afterwards married by Agastya. He was asked by her to acquire immense riches before he thought of having any connection with her. The sage accordingly first went to king Śrutarvan, and from him to several other persons till he went to the rich demon Ilvala and, having conquered him, got immense wealth from him and satisfisfied his wife.]

लोपा [lōpā] लोपायिका [lōpāyikā], लोपायिका A kind of bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपा f. a partic. bird TS.

लोपा f. a kind of bird L.

लोपा f. = लोपा-मुद्राbelow.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lopā is mentioned in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Taittirīya Saṃhitā,[१] where Sāyaṇa explains it as a kind of bird, perhaps the carrion crow (śmaśānaśakuni).

  1. v. 5, 18, 1. Cf. Zimmer, Altindisches Leben, 93.
"https://sa.wiktionary.org/w/index.php?title=लोपा&oldid=474461" इत्यस्माद् प्रतिप्राप्तम्