सामग्री पर जाएँ

लोपाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपाकः, पुं, (लोपं शीघ्रमदर्शनं अकति प्राप्नो- तीति । अक् + अण् ।) शृगालः । इति त्रिकाण्डशेषः ॥ (यथा, सुश्रुते । १ । ४६ । “श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमश- कर्णकदलीमृगप्रियकाजगरसर्पमूषिकनकुल- महावभ्रुप्रभृतयो विलेशयाः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपाक¦ m. (-कः) A jackal. E. लुप् to cut, आकन् aff. [Page622-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपाकः [lōpākḥ] लोपापकः [lōpāpakḥ], लोपापकः A kind of jackal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपाक m. a kind of jackal Sus3r.

"https://sa.wiktionary.org/w/index.php?title=लोपाक&oldid=231379" इत्यस्माद् प्रतिप्राप्तम्