लोप्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोप्त्रम्, क्ली, (लुप् + ष्ट्रन् ।) स्तेयधनम् । लोतम् । इत्यमरः ॥ (यथा, महाभारते । १ । १०७ । ५ । “ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम ! । निधाय च भयाल्लीनास्तत्रैवानागते बले ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोप्त्र नपुं।

चौर्यधनम्

समानार्थक:लोप्त्र

2।10।25।2।5

प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः। चौरिका स्तैन्यचोर्ये च स्तेयं लोप्त्रं तु तद्धने॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोप्त्र¦ न॰ लुप--ष्ट्रन्। स्तेयधने स्त्रीत्वमपीच्छति तत्पक्षे ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोप्त्र¦ nf. (-प्त्रं-प्त्री) Plunder, booty. E. लुप् to cut off, ष्ट्रन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोप्त्रम् [lōptram], [लुप्-त्रन् Uṇ.4.172] A stolen property. See लोत्रम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोप्त्र n. stolen property , plunder , booty Ya1jn5. MBh.

"https://sa.wiktionary.org/w/index.php?title=लोप्त्र&oldid=231427" इत्यस्माद् प्रतिप्राप्तम्