सामग्री पर जाएँ

लोभिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोभी, [न्] त्रि, (लोभोऽस्यास्तीति । लोभ + इनिः ।) लोभयुक्तः । तत्पर्य्यायः । गृध्नुः २ गर्द्धनः ३ लुब्धः ४ अभिलाषुकः ५ तृष्णकः ६ लोलुपः ७ लोलुभः ८ । इति जटाधरः ॥ लिप्सुः ९ । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोभिन्¦ त्रि॰ लुभ--णिनि। परद्रव्येषु अतितृष्णावति जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोभिन्¦ mfn. (-भी-भिनी-भि) Desirous, cupidinous, covetous, greedy. E. लोभ desire, aff. इनि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोभिन् [lōbhin], a. (At the end of comp.)

Greedy or desirous of, longing for, eager after.

Alluring, attracting, enticing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोभिन् mfn. covetous , avaricious , desirous of. eager after , longing for (often ifc. ) Ra1jat. BhP. Campak. (683049 भि-ताf. )

लोभिन् mfn. alluring , enticing , charming R.

"https://sa.wiktionary.org/w/index.php?title=लोभिन्&oldid=231505" इत्यस्माद् प्रतिप्राप्तम्