लोभी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोभी, [न्] त्रि, (लोभोऽस्यास्तीति । लोभ + इनिः ।) लोभयुक्तः । तत्पर्य्यायः । गृध्नुः २ गर्द्धनः ३ लुब्धः ४ अभिलाषुकः ५ तृष्णकः ६ लोलुपः ७ लोलुभः ८ । इति जटाधरः ॥ लिप्सुः ९ । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=लोभी&oldid=163081" इत्यस्माद् प्रतिप्राप्तम्