लोमन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोमन् नपुं।

रोमः

समानार्थक:तनूरुह,रोमन्,लोमन्

2।6।99।1।3

तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे। आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्.।

 : शल्यरोमाणि, केशः, दाढिका, अक्षिलोमन्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोमन्¦ पु॰ लू--मनिन्। देहस्थे केशतुल्य (रो--या) षदार्थेअमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोमन्¦ n. (-म) The hair of the body. E. रू to sound, मनिन् Una4di aff., र changed to ल; or लू to cut, मनिच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोमन् [lōman], n. [लू-मनिन् Uṇ.4.164]

The hair on the body of men or animals; see रोमन्.

Comp. अञ्चः = रोमाञ्चः q. v.

wool, down.

a tail. -अदः a species of parasitic worm. -आलिः, -ली, -आवलिः, -ली, -राजिःf. a line of hair from the breast to the navel; see रोमावली &c. -कर्णः a hare. -कीटः a louse. -कूपः, -गर्तः, -रन्ध्रम्, -विवरम् a pore of the skin. -घ्नम् morbid baldness. -पादः N. of a king of the Aṅgas; अपत्यकृतिकां राज्ञे लोमपादाय यां ददौ U.1.4 (v. l.). -मणिः an amulet made of hair. -वाहिन् a.

feathered; अच्छिनच्छरवर्षेण महता लोमवाहिना Mb.1.12.27.

hairy.

sharp.-विष a. with poison in hair (as tiger and other creatures). -शातनम् depilatory (removing the hair of the body). -संहर्षण a. thrilling, causing horripilation.-सारः an emerald. -हर्ष, -हर्षण, -हर्षिन् see रोमहर्ष &c.-हृत् m. yellow orpiment.

हारिन् see लोमवाहिन.

gathering all in order (अनुलोमसंग्रही); Mb.1.14.89.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोमन् n. (later form of रोमन्See. )the hair on the body of men and animals ( esp. short hair , wool etc. ; not so properly applicable to the long hair of the head or beard , nor to the mane and tail of animals) RV. etc.

लोमन् n. a tail L.

लोमन् n. du. (with भरद्-वाजस्य) , N. of सामन्A1rshBr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोमन् न.
(कौकिल सौत्रामणी में यव के दानों से मिश्रित भेड़िये, चीता, सिंह के) बाल या रोम, मा.श्रौ.सू. 5.2.11.16, ‘बर्हिस्’-संज्ञक घास, आप.श्रौ.सू. 11.3.1।

"https://sa.wiktionary.org/w/index.php?title=लोमन्&oldid=504035" इत्यस्माद् प्रतिप्राप्तम्