लोमहर्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोमहर्षणम्, क्ली, (लोम्नां हर्षणमिव ।) रोमाञ्चः । इत्यमरः ॥ (लोम्नां हर्षणमस्नादिति । रोमाञ्च- कारके, त्रि । यथा, महाभारते । ६ । ६७ । १३ । “तस्मिन् महाभये घोरे तुमुले लोमहर्षणे । ववर्षुः शरजालानि क्षत्रिया युद्धदुर्म्मदाः ॥”)

लोमहर्षणः, पुं, (विचित्रपुराणकथाश्रवणात् लोम्नां हर्षणं उद्गमो यस्मात् ।) सूतः । यथा, “पुराणसंहितां चक्रे पुराणार्थविशारदः । प्रख्यातो व्यासशिष्योऽभूत् सूतो वै लोभहर्षणः ॥ पुराणसंहितां तस्मै ददौ व्यासो महामुनिः ॥” इति विष्णुपुराणे ३ अंशे ७ अध्यायः ॥ * ॥ स च बलरामेण हतः । यथा, -- “तथा क्षेत्रे सूतपुत्त्रो निहतो लोमहर्षणः । बलरामास्त्रयुक्तात्मा नैमिषेऽभूत् स्ववाञ्छया ॥” इति कल्किपुराणे २७ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोमहर्षण¦ न॰ लोम्नां हर्षणं हर्षजनकव्यापार इव उद्भेदइति यावत्।

१ रोमाञ्चे। लोमानि हर्षयति उत्तमश्लोक-कथया हृष--णिच्--ल्यु। व्यासशिष्ये सूतवंश्ये स्वनाम-ख्याते

२ पौराणिके पु॰
“प्रख्यातो व्यासशिष्योऽभूत् सूतोवै लोमहर्षणः। पुरणसंहितां तस्मै ददौ व्यासोमहामुनिः” विष्णुपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोमहर्षण¦ n. (-णं) Horripilation, erection of the hair of the body. E. लोम, हर्षण rejoicing, supposed to be an indication of great pleasure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोमहर्षण/ लोम--हर्षण mf( आ)n. causing the hair to bristle , exciting a thrill of joy or terror , thrilling MBh. Hariv. R. Uttarar.

लोमहर्षण/ लोम--हर्षण m. N. of सूत(the pupil of व्यास) MBh. VP.

लोमहर्षण/ लोम--हर्षण m. of the father of -S सूतCat.

लोमहर्षण/ लोम--हर्षण n. the bristling of the hair , horripilation , thrill or shudder L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see रोमहर्षण: asked by Munis to reveal the भविष्य agreed to do so. M. ५०. ६८, ७३-74.
(II)--a sage; फलकम्:F1:  वा. ४५. ७०.फलकम्:/F one who would make the hairs of his hearers stand with joy; (एत्य्।); the disciple of व्यास and well known for his supreme knowledge in all the three worlds; फलकम्:F2:  Ib. 1. १६-17, २९.फलकम्:/F spoke logically; फलकम्:F3:  Ib. १०३. 8.फलकम्:/F सूत; फलकम्:F4:  Ib. ५३. 1.फलकम्:/F was entrusted with the इतिहास, पुराण and known as पुराणार्थ विशारद। फलकम्:F5:  Ib. ४६. 1; ६०. १३, २१.फलकम्:/F [page३-129+ २५]
(III)--performed tapas in the मुण्ड- पृष्ट hill of गया; called the many rivers named there. वा. १०८. ७७-82.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LOMAHARṢAṆA : Father of Sūta who told Purāṇic stories. (1st Skandha, Devī Bhāgavata). He was a member of the court of Yudhiṣṭhira. (Śloka 12, Chapter 4, Sabhā Parva).


_______________________________
*6th word in left half of page 457 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लोमहर्षण&oldid=436558" इत्यस्माद् प्रतिप्राप्तम्