लोल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोलः, त्रि, (लोडतीति । लुड विलोडने + अच् ।) चञ्चलः । (यथा, साहित्यदर्पणे ३ परिच्छेदे । १४१ । “पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरविम्बमभीष्टे । पर्य्यकूजि सरुजेव तरुण्या- स्तारलोलवलयेन करेण ॥”) साकाङ्क्षः । इत्यमरः ॥ (यथा, रघुः । ७ । २३ । “ह्रीयन्त्रणामानशिरे मनोज्ञा- मन्योन्यलोलानि विलोचलानि ॥” पुं, तामसमनुः । इति मार्कण्डेयपुराणम् । ७४ । ४१ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोल वि।

चलनम्

समानार्थक:चलन,कम्पन,कम्प्र,चल,लोल,चलाचल,चञ्चल,तरल,पारिप्लव,परिप्लव

3।1।74।2।5

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्. चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्.।

पदार्थ-विभागः : , क्रिया

लोल वि।

सतृष्णः

समानार्थक:लोल

3।3।206।1।2

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोल¦ त्रि॰ लोड--अन् डस्य लः।

१ सवृष्णे

२ चञ्चले च अमरःच

३ जिह्वायां

४ लक्ष्म्याञ्च स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोल¦ mfn. (-लः-ला-लं)
1. Shaking, tremulous.
2. Rolling, tossing.
3. Agitated, alarmed.
4. Fickle, unsteady.
5. Desiring, wishing, cup- idinous.
6. Greedy. f. (-ला)
1. The tongue.
2. The goddess [Page622-b+ 60] LAKSHMI4, or the goddess of wealth and fortune.
3. A species of the Sarkari4 metre.
4. Lightning. E. लोड् to be frantic, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोल [lōla], a. [लोड्-अच् डस्य लः, लुल् घञ् वा]

Shaking, rolling, tremulous, moving to and fro, quivering, dangling, trembling; flowing, waving (as locks of hair); परिस्फुरल्लोलशिखाग्रजिह्वं जगज्जिघत्सन्तमिवान्तवह्निम् Ki.3.2; लोलां- शुकस्य पवनाकुलितांशुकान्तम् Ve.2.22; ततस्ततः प्रेरितलोललोचना Ś.1.23; लोलापाङ्गैः लोचनैः Me.27; R.18.43.

Agitated, disturbed, restless, uneasy.

Fickle, inconstant, changing, unsteady; येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् R.6.41; so Ku.1.43.

Frail, transient; क्व बत हरिणकानां जीवितं चातिलोलम् Ś.1.1.

Longing or anxious for, eager for, eagerly desirous of (mostly in comp.); अग्रे लोलः करिकलभको यः पुरा पोषितो$भूत् U.3.6; हस्तं कम्पवती रुणद्धि रशनाव्यापारलोलाङ्गुलिम् M.4.14; कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् Me.15; Śi.1.61;8.46; 1.66; Ki.4.2;16.16; Me.63; R.7.23;9.37; 16.54,61.

Greedy, lustful.

ला N. of Lakṣmī.

Lightning.

The tongue. -ली (In music) A kind of composition. -Comp. -अक्षि n. a rolling eye. -अक्षिका a woman with rolling eyes. -कर्ण a. listening to every body. -जिह्व a. with a rolling or restless tongue, greedy. -लोल a. excessively tremulous, ever restless.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोल mf( आ)n. moving hither and thither , shaking , rolling , tossing , dangling , swinging , agitated , unsteady , restless MBh. Ka1v. etc.

लोल mf( आ)n. changeable , transient , inconstant , fickle Ka1v. Katha1s.

लोल mf( आ)n. desirous , greedy , lustful , ( ifc. )eagerly desirous of or longing for( loc. inf. or comp. ) Ka1v. Var. etc.

लोल m. the penis Gal.

लोल m. N. of a man Ma1rkP.

लोल m. lightning Prab. ( v.l. )

लोल m. " the fickle or changeable one " , N. of the goddess of fortune or लक्ष्मीPan5car.

लोल m. of दाक्षायणीin उत्पलावर्तकCat.

लोल m. of the mother of the दैत्यमधुR.

लोल m. of a योगिनीHcat.

लोल m. of two metres Chandom. Col.

लोल लोलितetc. See. p.905 , cols. 1 , 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LOLA : Son of a great sage called Siddhavīra. Lola in his later birth was born of a queen named Utpalāvatī. His name then was Tāmasama. (Mārkaṇḍeya Purāṇa).


_______________________________
*5th word in left half of page 457 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लोल&oldid=436559" इत्यस्माद् प्रतिप्राप्तम्