लोलुप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोलुपः, त्रि, (गर्हितं लुम्पतीति । लुप + यङ् + अच् ।) अतिलुब्धः । इत्यमरः ॥ (यथा, माघे । १ । ४० । “तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोलुप वि।

अतिलुब्धः

समानार्थक:लोलुप,लोलुभ

3।1।22।2।4

सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः। लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोलुप(भ)¦ त्रि॰ लुभ--यङ् अच् पृषो॰ भस्य वा पः। अति-लोभयुक्ते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोलुप¦ mfn. (-पः-पा-पं) Very desirous or covetous, wishing, longing for, greedy, insatiable. E. लुप् to desire, aff. अच्, and the intensitive form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोलुप [lōlupa], a. [लुभ् यङ् अच् पृषो˚ भस्य पः]

Very eager or desirous, ardently longing for, greedy of; अभिनव- मधुलोलुपस्त्स्त्वं तथा परिचुम्ब्य चूतरीं कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतो$स्थेनां कथम् Ś.5.1. मिथस्त्वदाभाषणलोलुपं मनः Śi.1.4; R.19.24.

Very destructive, destroying (Ved.).-पा Ardent longing, eager or earnest desire, eagerness; यस्मादभोज्यमन्नं मे ददाति स नृपाधमः । तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा Mb.1.176.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोलुप mf( आ)n. (fr. Intens. of 1. लुप्)very destructive , destroying MW.

लोलुप mf( आ)n. (prob. corrupted fr. लोलुभ)very desirous or eager or covetous , ardently longing for( loc. or comp. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=लोलुप&oldid=231836" इत्यस्माद् प्रतिप्राप्तम्