लोहिताहि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहिताहि/ लोहिता m. a red snake VS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lohitāhi, ‘red snake,’ is the name of a variety of serpent mentioned in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[१]

  1. Taittirīya Saṃhitā, v. 5, 14, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 12;
    Vājasaneyi Saṃhitā, xxiv. 31. Cf. Zimmer, Altindisches Leben, 95.
"https://sa.wiktionary.org/w/index.php?title=लोहिताहि&oldid=474467" इत्यस्माद् प्रतिप्राप्तम्