लौक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौक्य¦ mfn. (-क्यः-क्या-क्यं)
1. Mundane, human.
2. Common. E. लोक and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौक्य [laukya], a.

Worldly, terrestrial, mundane, human,

Common, ordinary, usual.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौक्य mfn. belonging to the world , mundane AV.

लौक्य mfn. extended through the world , generally diffused MBh.

लौक्य mfn. general , usual , common , commonplace ib.

लौक्य m. N. of a man S3a1n3khS3r.

"https://sa.wiktionary.org/w/index.php?title=लौक्य&oldid=232600" इत्यस्माद् प्रतिप्राप्तम्