सामग्री पर जाएँ

लौल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौल्य¦ n. (-ल्य)
1. Fickleness, inconstancy.
2. Eagerness, passion.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौल्यम् [laulyam], [लोलस्य भावः ष्यञ्]

Fickleness, unsteadiness, inconstancy.

Eagerness, eager desire, greediness; lustfulness, excessive passion or desire; प्रीतस्ते$हमलौल्येन भक्त्या तव च सत्तम Mb.3.21.26; जिह्वालौल्यात् Pt.1; R. 7.61;16.76;18.31.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौल्य n. (fr. लोल)restlessness , Sus3r.

लौल्य n. unsteadiness , inconstancy , fickleness Hariv.

लौल्य n. lustfulness , eagerness , greediness , passion , ardent longing for( loc. or comp. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=लौल्य&oldid=232674" इत्यस्माद् प्रतिप्राप्तम्