लौह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौहः, पुं, (लोह एव । प्रज्ञाद्यण् ।) लोहः । इत्यमरटीकायां भरतः ॥ स च पञ्चविधः । यथा । काञ्चिः १ पाण्डिः २ कान्तः ३ कालिङ्गः ४ वज्रकः ५ । अस्य त्रयोदशविध- संस्काराः । यथा । शालिघर्षणम् १ उद्वर्त्तनम् १ अम्लभावनम् ३ आतपशोषः ४ निषेकः ५ मारणम् ६ दलनम् ७ क्षालनम् ८ सूर्य्यपाकः ९ स्थालीपाकः १० चूर्णनम् ११ पुटपाकः १२ पाकनिष्पन्नः १३ । अस्य गुणाः । आयुर्ब्बल- वीर्य्यकामदातृत्वम् । रोगनाशित्वम् । श्रेष्ठ- तमरसायनत्वञ्च । कृष्णवर्णस्य तस्य गुणाः । शोथशूलार्शःकुष्ठपाण्डुप्रमेहमेदवायु-नाशित्वम् । वयःस्थैर्य्यचक्षुस्तेजःकारित्वम् । सारकत्वम् । गुरुत्वञ्च । शोधितस्यास्य गुणौ । सर्व्वरोग- नाशित्वम् । मरणनाशित्वञ्च । अशुद्धस्य तस्य गुणाः । जारणायोग्यत्वम् । आयुर्नाशकत्वञ्च । इति रत्नावल्यादयः ॥ * ॥ (अथास्य शोधनादि- नियमः । “त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् । ततः क्वाथे पादशेषे लौहस्य पलपञ्चकम् ॥ कृत्वा तप्ताणि पत्राणि सप्तवारं निषेचयेत् । ध्रुवं प्रलीयते दोषो गिरिजे लोहसम्भवः ॥” इति लोहशोधनम् ॥ * ॥ “भानुपाकात्तथा स्थालीपाकाच्च पुटपाकतः । निरुत्थो जायते लौहो यथोक्तफलदो भवेत् ॥” इति संक्षिप्तलौहमारणम् ॥ * ॥ “द्वादशांशेन दरदं तीक्ष्णचूर्णस्य मेलयेत् । कन्यानीरेन संमर्द्द्य यामयुग्मञ्च संपुटे । पुटेदेवं लौहचूर्णं सप्तधा मारणं व्रजेत् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥”) अन्यत् लोहशब्दे द्रष्टव्यम् ॥ (छाग- विशेषः । यथा, महाभारते । १३ । ८८ । १३ । “अजेन वापि लौहेन मघास्वेव यतव्रतः । हस्तिच्छायासु विधिवत् कर्म्म व्यजनवीजितम् ॥” लोहशब्दार्थोऽप्यत्र ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौह¦ पु॰ लोहमेव स्वार्थे अण्। (लोया)

१ धातुभेदे भरतः।

२ धातुमात्रे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौह¦ mfn. (-हः-ही-हं)
1. Iron, made of iron, copper, &c.
2. Red, copper- coloured. m. (-हः) Iron. f. (-ही) An iron vessel, a pot. E. लौह iron, and अण् deriv. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौह [lauha], a. (-ही f.) [लोहमेव लोहस्य विकारः अण्]

Made of iron, iron.

Coppery.

Metallic.

Copper-coloured, red.

हम् Iron; लौहभारसहस्रेण निर्मिता निरकारि मे Bk. 15.54.

Meat of a red goat; कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते Mb.13.88.1. -ही A kettle; ददृशुर्विस्मिता- स्तत्र नरा लौहीः सहस्त्रशः Rām.2.91.68. -Comp. -आत्मन्m., -भूः f. a boiler, kettle, caldron. -कारः a blacksmith. -जम् rust of iron. -बन्धः, -न्धम् an iron fetter, irons. -भाण्डम् an iron vessel. -मलम् rust of iron.-शास्त्रम् the science of treating metals. -शङ्कुः an iron spike.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौह mf( ई)n. (fr. लोह)made of copper or iron or any metal , coppery , iron , metallic Gr2S3rS. MBh. etc.

लौह mf( ई)n. red MBh.

लौह mf( ई)n. belonging to or coming from the red-coloured goat Ma1rkP.

लौह n. iron , metal Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=लौह&oldid=504042" इत्यस्माद् प्रतिप्राप्तम्