वंशकर्पूररोचना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशकर्पूररोचना, स्त्री, (कर्पूर इव रोचते शोभते इति । रुच् + ल्युः । ततः षष्ठीतत्- पुरुषः ।) वंशरोचना । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशकर्पूररोचना¦ स्त्री कर्पूरमिव रोचते रुच--ल्यु

६ त॰। वंशरोचनायाम् राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशकर्पूररोचना/ वंश--कर्पूर-रोचना f. = वंश-रोचनाL.

"https://sa.wiktionary.org/w/index.php?title=वंशकर्पूररोचना&oldid=232836" इत्यस्माद् प्रतिप्राप्तम्