वंशका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशका नपुं।

अगरु

समानार्थक:समार्थक,वंशका,अगुरु,राजार्ह,लोह,कृमिज,जोङ्गक

2।6।126।2।1

कालीयकं च कालानुसार्यं चाथ समार्थकम्. वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम्.।

 : कालागुरु

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

"https://sa.wiktionary.org/w/index.php?title=वंशका&oldid=187728" इत्यस्माद् प्रतिप्राप्तम्