वंशज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशजः, पुं, (वंशाज्जायते इति । जन् + डः ।) वेणुयवः । इति राजनिर्घण्टः ॥

वंशजः, त्रि, (वंशात् सद्वंशाज्जायते इति । जन् + डः ।) सद्वंशजातः । तत्पर्य्यायः । बीज्यः २ वंश्यः ३ । इति हेमचन्द्रः । ३ । ३७७ ॥ (वेणूत्- पन्नोऽपि । यथा, आर्य्यासप्तशत्याम् । ४७९ । “यन्नियतनिर्गुणं यन्न वंशजं यच्च नित्यनिर्व्वा- णम् । किं कुर्म्मस्तन्निहितं धनुः पदे देवराजेन ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशज¦ पु॰ वंशात् जायते जन--ड।

१ वंशवृक्षजाते यवाकारेवेणुयवे राजनि॰

२ सत्कुलजाते त्रि॰।

३ वंशरोचनायांस्त्री टाप् शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशज¦ mfn. (-जः-जा-जं)
1. Sprung from a good family.
2. Produced by the bamboo. nf. (-ज-जा) Bamboo-manna. E. वश a bamboo, or lineage, &c., and ज born, produced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशज/ वंश--ज mfn. made of or produced from -bbamboo W.

वंशज/ वंश--ज mfn. born in the family of , belonging to the family of( loc. or comp. ) Ka1v. Var. Ra1jat.

वंशज/ वंश--ज mfn. belonging to the same family (plur. with प्राक्तनाः= forefathers , ancestors) Ka1v.

वंशज/ वंश--ज mfn. sprung from a good family W.

वंशज/ वंश--ज m. the seed of the bamboo L.

वंशज/ वंश--ज n. and f( आ). -bbamboo-manna L.

"https://sa.wiktionary.org/w/index.php?title=वंशज&oldid=504047" इत्यस्माद् प्रतिप्राप्तम्