वंशपत्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशपत्त्र¦ पु॰ वंशस्य पत्त्रमिव पत्त्रमस्य।

१ नलनामके तृणेराजनि॰।

१ त॰।

२ वंशदले न॰। कप तत्रैव।

३ नाडी-हिङ्गौ स्त्री राजनि॰ गौरा॰ ङीष्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशपत्त्र/ वंश--पत्त्र n. a -bbamboo-leaf VarBr2S.

वंशपत्त्र/ वंश--पत्त्र n. sulphuret of arsenic L.

वंशपत्त्र/ वंश--पत्त्र n. a kind of metre(= वंश-पत्त्र-पतित) Col.

वंशपत्त्र/ वंश--पत्त्र m. a reed L.

वंशपत्त्र/ वंश--पत्त्र m. the resin of Gardenia Gummifera Bhpr.

"https://sa.wiktionary.org/w/index.php?title=वंशपत्त्र&oldid=232939" इत्यस्माद् प्रतिप्राप्तम्