वंशभोज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशभोज्य¦ n. (-ज्यं) Hereditary estate. E. वंश, and भोज्य to be possessed. [Page624-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशभोज्य/ वंश--भोज्य mfn. to be possessed by a family , hereditary

वंशभोज्य/ वंश--भोज्य n. (with रज्य)an hereditary estate MBh.

"https://sa.wiktionary.org/w/index.php?title=वंशभोज्य&oldid=232998" इत्यस्माद् प्रतिप्राप्तम्