वंशविशुद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशविशुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Of a goad family.
2. Of a good bamboo, (made, constructed.) E. वंश, and विशुद्ध pure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशविशुद्ध/ वंश--विशुद्ध mfn. (made) of a good -bbamboo W.

वंशविशुद्ध/ वंश--विशुद्ध mfn. of a pure or good family ib.

"https://sa.wiktionary.org/w/index.php?title=वंशविशुद्ध&oldid=233058" इत्यस्माद् प्रतिप्राप्तम्