वंशशलाका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशशलाका, स्त्री, (वंशस्य शलाकेव दार्ढ्यात् ।) वीणामूलम् । इति हेमचन्द्रः । २ । २०० ॥ (वंशनिर्म्मिता शलाकेति मध्यलोपी समासः ।) वंशनिर्म्मितशलाका च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशशलाका¦ स्त्री॰ वंशस्य शलाकेव कठिनत्वात्। वीरणमूले हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशशलाका¦ f. (-का)
1. The bamboo pipe that forms the body of the Vina4 or lute.
2. Any small bamboo pin or stake, as the bar of a cage, &c. E. वंश a bamboo and शलाका a pin or bolt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशशलाका/ वंश--शलाका f. a -bbamboo peg or screw at the lower end of a विनाor lute , ( accord. to some) the -bbamboo pipe that forms the body of the lute L.

वंशशलाका/ वंश--शलाका f. any small -bbamboo pin or stake (as the bar of a cage etc. ) W.

"https://sa.wiktionary.org/w/index.php?title=वंशशलाका&oldid=233072" इत्यस्माद् प्रतिप्राप्तम्