वंशस्थविल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशस्थविलम्, क्ली, द्वादशाक्षरपादच्छन्दो- विशेषः । यथा, -- “वदन्ति वंशस्थविलं जतौ जरौ ॥” उदाहरणम् । “विलासवंशस्थविलं मुखानिलैः प्रपूर्य्य यः पञ्चमरागमुद्गिरन् । व्रजाङ्गनानामपि गानशालिनां जहार मानं स हरिः पुनातु वः ॥” वंशस्तनितमपि क्वापि । इति छन्दोमञ्जरी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशस्थविल¦ n. (-लं) A species of the Jagati4 metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशस्थविल/ वंश--स्थविल n. the hollow or cavity of a -bbamboo cane

वंशस्थविल/ वंश--स्थविल n. N. of a species of जगतीmetre (used in the beginning of the ऋतु-संहार) Chandom.

"https://sa.wiktionary.org/w/index.php?title=वंशस्थविल&oldid=233090" इत्यस्माद् प्रतिप्राप्तम्