वंशिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशिकम्, क्ली, (वंशोऽस्त्यस्येति । ठन् ।) अगुरु । इत्यमरः । २ । ६ । १२६ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशिक¦ न॰ वंशोऽस्त्यस्य ठन् वंश इव वा कन्।

१ अगुरु-चन्दने अमरः

२ वंश्यां स्त्री शब्दच॰ टाक्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशिक¦ mfn. (-कः-की-कं) Belonging or relating to a family or bamboo, &c. nf. (-कं-का)
1. Aloe-wood.
2. A Kind of flute. E. वंश, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशिक [vaṃśika], a. Lineal, genealogical. -कम् Aloe-wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशिक mfn. belonging or relating to a bamboo , pertaining to a family etc. , lineal , genealogical W.

वंशिक m. a measure of 4 स्तोमs L.

वंशिक m. the son of a शूद्रand a वेणिL.

वंशिक n. aloe wood L.

"https://sa.wiktionary.org/w/index.php?title=वंशिक&oldid=233135" इत्यस्माद् प्रतिप्राप्तम्